Declension table of ?modayiṣyat

Deva

MasculineSingularDualPlural
Nominativemodayiṣyan modayiṣyantau modayiṣyantaḥ
Vocativemodayiṣyan modayiṣyantau modayiṣyantaḥ
Accusativemodayiṣyantam modayiṣyantau modayiṣyataḥ
Instrumentalmodayiṣyatā modayiṣyadbhyām modayiṣyadbhiḥ
Dativemodayiṣyate modayiṣyadbhyām modayiṣyadbhyaḥ
Ablativemodayiṣyataḥ modayiṣyadbhyām modayiṣyadbhyaḥ
Genitivemodayiṣyataḥ modayiṣyatoḥ modayiṣyatām
Locativemodayiṣyati modayiṣyatoḥ modayiṣyatsu

Compound modayiṣyat -

Adverb -modayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria