Declension table of ?modayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemodayiṣyamāṇā modayiṣyamāṇe modayiṣyamāṇāḥ
Vocativemodayiṣyamāṇe modayiṣyamāṇe modayiṣyamāṇāḥ
Accusativemodayiṣyamāṇām modayiṣyamāṇe modayiṣyamāṇāḥ
Instrumentalmodayiṣyamāṇayā modayiṣyamāṇābhyām modayiṣyamāṇābhiḥ
Dativemodayiṣyamāṇāyai modayiṣyamāṇābhyām modayiṣyamāṇābhyaḥ
Ablativemodayiṣyamāṇāyāḥ modayiṣyamāṇābhyām modayiṣyamāṇābhyaḥ
Genitivemodayiṣyamāṇāyāḥ modayiṣyamāṇayoḥ modayiṣyamāṇānām
Locativemodayiṣyamāṇāyām modayiṣyamāṇayoḥ modayiṣyamāṇāsu

Adverb -modayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria