Declension table of ?modayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemodayiṣyamāṇaḥ modayiṣyamāṇau modayiṣyamāṇāḥ
Vocativemodayiṣyamāṇa modayiṣyamāṇau modayiṣyamāṇāḥ
Accusativemodayiṣyamāṇam modayiṣyamāṇau modayiṣyamāṇān
Instrumentalmodayiṣyamāṇena modayiṣyamāṇābhyām modayiṣyamāṇaiḥ modayiṣyamāṇebhiḥ
Dativemodayiṣyamāṇāya modayiṣyamāṇābhyām modayiṣyamāṇebhyaḥ
Ablativemodayiṣyamāṇāt modayiṣyamāṇābhyām modayiṣyamāṇebhyaḥ
Genitivemodayiṣyamāṇasya modayiṣyamāṇayoḥ modayiṣyamāṇānām
Locativemodayiṣyamāṇe modayiṣyamāṇayoḥ modayiṣyamāṇeṣu

Compound modayiṣyamāṇa -

Adverb -modayiṣyamāṇam -modayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria