Declension table of ?modayamāna

Deva

NeuterSingularDualPlural
Nominativemodayamānam modayamāne modayamānāni
Vocativemodayamāna modayamāne modayamānāni
Accusativemodayamānam modayamāne modayamānāni
Instrumentalmodayamānena modayamānābhyām modayamānaiḥ
Dativemodayamānāya modayamānābhyām modayamānebhyaḥ
Ablativemodayamānāt modayamānābhyām modayamānebhyaḥ
Genitivemodayamānasya modayamānayoḥ modayamānānām
Locativemodayamāne modayamānayoḥ modayamāneṣu

Compound modayamāna -

Adverb -modayamānam -modayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria