Declension table of ?modayamāna

Deva

MasculineSingularDualPlural
Nominativemodayamānaḥ modayamānau modayamānāḥ
Vocativemodayamāna modayamānau modayamānāḥ
Accusativemodayamānam modayamānau modayamānān
Instrumentalmodayamānena modayamānābhyām modayamānaiḥ modayamānebhiḥ
Dativemodayamānāya modayamānābhyām modayamānebhyaḥ
Ablativemodayamānāt modayamānābhyām modayamānebhyaḥ
Genitivemodayamānasya modayamānayoḥ modayamānānām
Locativemodayamāne modayamānayoḥ modayamāneṣu

Compound modayamāna -

Adverb -modayamānam -modayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria