सुबन्तावली ?मोदकवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमामोदकवल्लभः मोदकवल्लभौ मोदकवल्लभाः
सम्बोधनम्मोदकवल्लभ मोदकवल्लभौ मोदकवल्लभाः
द्वितीयामोदकवल्लभम् मोदकवल्लभौ मोदकवल्लभान्
तृतीयामोदकवल्लभेन मोदकवल्लभाभ्याम् मोदकवल्लभैः मोदकवल्लभेभिः
चतुर्थीमोदकवल्लभाय मोदकवल्लभाभ्याम् मोदकवल्लभेभ्यः
पञ्चमीमोदकवल्लभात् मोदकवल्लभाभ्याम् मोदकवल्लभेभ्यः
षष्ठीमोदकवल्लभस्य मोदकवल्लभयोः मोदकवल्लभानाम्
सप्तमीमोदकवल्लभे मोदकवल्लभयोः मोदकवल्लभेषु

समास मोदकवल्लभ

अव्यय ॰मोदकवल्लभम् ॰मोदकवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria