Declension table of ?mocitavya

Deva

NeuterSingularDualPlural
Nominativemocitavyam mocitavye mocitavyāni
Vocativemocitavya mocitavye mocitavyāni
Accusativemocitavyam mocitavye mocitavyāni
Instrumentalmocitavyena mocitavyābhyām mocitavyaiḥ
Dativemocitavyāya mocitavyābhyām mocitavyebhyaḥ
Ablativemocitavyāt mocitavyābhyām mocitavyebhyaḥ
Genitivemocitavyasya mocitavyayoḥ mocitavyānām
Locativemocitavye mocitavyayoḥ mocitavyeṣu

Compound mocitavya -

Adverb -mocitavyam -mocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria