Declension table of ?mocitavya

Deva

MasculineSingularDualPlural
Nominativemocitavyaḥ mocitavyau mocitavyāḥ
Vocativemocitavya mocitavyau mocitavyāḥ
Accusativemocitavyam mocitavyau mocitavyān
Instrumentalmocitavyena mocitavyābhyām mocitavyaiḥ mocitavyebhiḥ
Dativemocitavyāya mocitavyābhyām mocitavyebhyaḥ
Ablativemocitavyāt mocitavyābhyām mocitavyebhyaḥ
Genitivemocitavyasya mocitavyayoḥ mocitavyānām
Locativemocitavye mocitavyayoḥ mocitavyeṣu

Compound mocitavya -

Adverb -mocitavyam -mocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria