Declension table of ?mocitavatī

Deva

FeminineSingularDualPlural
Nominativemocitavatī mocitavatyau mocitavatyaḥ
Vocativemocitavati mocitavatyau mocitavatyaḥ
Accusativemocitavatīm mocitavatyau mocitavatīḥ
Instrumentalmocitavatyā mocitavatībhyām mocitavatībhiḥ
Dativemocitavatyai mocitavatībhyām mocitavatībhyaḥ
Ablativemocitavatyāḥ mocitavatībhyām mocitavatībhyaḥ
Genitivemocitavatyāḥ mocitavatyoḥ mocitavatīnām
Locativemocitavatyām mocitavatyoḥ mocitavatīṣu

Compound mocitavati - mocitavatī -

Adverb -mocitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria