Declension table of ?mocitavat

Deva

NeuterSingularDualPlural
Nominativemocitavat mocitavantī mocitavatī mocitavanti
Vocativemocitavat mocitavantī mocitavatī mocitavanti
Accusativemocitavat mocitavantī mocitavatī mocitavanti
Instrumentalmocitavatā mocitavadbhyām mocitavadbhiḥ
Dativemocitavate mocitavadbhyām mocitavadbhyaḥ
Ablativemocitavataḥ mocitavadbhyām mocitavadbhyaḥ
Genitivemocitavataḥ mocitavatoḥ mocitavatām
Locativemocitavati mocitavatoḥ mocitavatsu

Adverb -mocitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria