Declension table of ?mociṣyantī

Deva

FeminineSingularDualPlural
Nominativemociṣyantī mociṣyantyau mociṣyantyaḥ
Vocativemociṣyanti mociṣyantyau mociṣyantyaḥ
Accusativemociṣyantīm mociṣyantyau mociṣyantīḥ
Instrumentalmociṣyantyā mociṣyantībhyām mociṣyantībhiḥ
Dativemociṣyantyai mociṣyantībhyām mociṣyantībhyaḥ
Ablativemociṣyantyāḥ mociṣyantībhyām mociṣyantībhyaḥ
Genitivemociṣyantyāḥ mociṣyantyoḥ mociṣyantīnām
Locativemociṣyantyām mociṣyantyoḥ mociṣyantīṣu

Compound mociṣyanti - mociṣyantī -

Adverb -mociṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria