Declension table of ?mociṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemociṣyamāṇā mociṣyamāṇe mociṣyamāṇāḥ
Vocativemociṣyamāṇe mociṣyamāṇe mociṣyamāṇāḥ
Accusativemociṣyamāṇām mociṣyamāṇe mociṣyamāṇāḥ
Instrumentalmociṣyamāṇayā mociṣyamāṇābhyām mociṣyamāṇābhiḥ
Dativemociṣyamāṇāyai mociṣyamāṇābhyām mociṣyamāṇābhyaḥ
Ablativemociṣyamāṇāyāḥ mociṣyamāṇābhyām mociṣyamāṇābhyaḥ
Genitivemociṣyamāṇāyāḥ mociṣyamāṇayoḥ mociṣyamāṇānām
Locativemociṣyamāṇāyām mociṣyamāṇayoḥ mociṣyamāṇāsu

Adverb -mociṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria