Declension table of ?mociṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemociṣyamāṇam mociṣyamāṇe mociṣyamāṇāni
Vocativemociṣyamāṇa mociṣyamāṇe mociṣyamāṇāni
Accusativemociṣyamāṇam mociṣyamāṇe mociṣyamāṇāni
Instrumentalmociṣyamāṇena mociṣyamāṇābhyām mociṣyamāṇaiḥ
Dativemociṣyamāṇāya mociṣyamāṇābhyām mociṣyamāṇebhyaḥ
Ablativemociṣyamāṇāt mociṣyamāṇābhyām mociṣyamāṇebhyaḥ
Genitivemociṣyamāṇasya mociṣyamāṇayoḥ mociṣyamāṇānām
Locativemociṣyamāṇe mociṣyamāṇayoḥ mociṣyamāṇeṣu

Compound mociṣyamāṇa -

Adverb -mociṣyamāṇam -mociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria