Declension table of ?mociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemociṣyamāṇaḥ mociṣyamāṇau mociṣyamāṇāḥ
Vocativemociṣyamāṇa mociṣyamāṇau mociṣyamāṇāḥ
Accusativemociṣyamāṇam mociṣyamāṇau mociṣyamāṇān
Instrumentalmociṣyamāṇena mociṣyamāṇābhyām mociṣyamāṇaiḥ mociṣyamāṇebhiḥ
Dativemociṣyamāṇāya mociṣyamāṇābhyām mociṣyamāṇebhyaḥ
Ablativemociṣyamāṇāt mociṣyamāṇābhyām mociṣyamāṇebhyaḥ
Genitivemociṣyamāṇasya mociṣyamāṇayoḥ mociṣyamāṇānām
Locativemociṣyamāṇe mociṣyamāṇayoḥ mociṣyamāṇeṣu

Compound mociṣyamāṇa -

Adverb -mociṣyamāṇam -mociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria