Declension table of ?mocayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemocayiṣyamāṇam mocayiṣyamāṇe mocayiṣyamāṇāni
Vocativemocayiṣyamāṇa mocayiṣyamāṇe mocayiṣyamāṇāni
Accusativemocayiṣyamāṇam mocayiṣyamāṇe mocayiṣyamāṇāni
Instrumentalmocayiṣyamāṇena mocayiṣyamāṇābhyām mocayiṣyamāṇaiḥ
Dativemocayiṣyamāṇāya mocayiṣyamāṇābhyām mocayiṣyamāṇebhyaḥ
Ablativemocayiṣyamāṇāt mocayiṣyamāṇābhyām mocayiṣyamāṇebhyaḥ
Genitivemocayiṣyamāṇasya mocayiṣyamāṇayoḥ mocayiṣyamāṇānām
Locativemocayiṣyamāṇe mocayiṣyamāṇayoḥ mocayiṣyamāṇeṣu

Compound mocayiṣyamāṇa -

Adverb -mocayiṣyamāṇam -mocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria