Declension table of ?mocat

Deva

MasculineSingularDualPlural
Nominativemocan mocantau mocantaḥ
Vocativemocan mocantau mocantaḥ
Accusativemocantam mocantau mocataḥ
Instrumentalmocatā mocadbhyām mocadbhiḥ
Dativemocate mocadbhyām mocadbhyaḥ
Ablativemocataḥ mocadbhyām mocadbhyaḥ
Genitivemocataḥ mocatoḥ mocatām
Locativemocati mocatoḥ mocatsu

Compound mocat -

Adverb -mocantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria