Declension table of ?mocantī

Deva

FeminineSingularDualPlural
Nominativemocantī mocantyau mocantyaḥ
Vocativemocanti mocantyau mocantyaḥ
Accusativemocantīm mocantyau mocantīḥ
Instrumentalmocantyā mocantībhyām mocantībhiḥ
Dativemocantyai mocantībhyām mocantībhyaḥ
Ablativemocantyāḥ mocantībhyām mocantībhyaḥ
Genitivemocantyāḥ mocantyoḥ mocantīnām
Locativemocantyām mocantyoḥ mocantīṣu

Compound mocanti - mocantī -

Adverb -mocanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria