Declension table of ?moṭitavya

Deva

NeuterSingularDualPlural
Nominativemoṭitavyam moṭitavye moṭitavyāni
Vocativemoṭitavya moṭitavye moṭitavyāni
Accusativemoṭitavyam moṭitavye moṭitavyāni
Instrumentalmoṭitavyena moṭitavyābhyām moṭitavyaiḥ
Dativemoṭitavyāya moṭitavyābhyām moṭitavyebhyaḥ
Ablativemoṭitavyāt moṭitavyābhyām moṭitavyebhyaḥ
Genitivemoṭitavyasya moṭitavyayoḥ moṭitavyānām
Locativemoṭitavye moṭitavyayoḥ moṭitavyeṣu

Compound moṭitavya -

Adverb -moṭitavyam -moṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria