Declension table of ?moṭitavya

Deva

MasculineSingularDualPlural
Nominativemoṭitavyaḥ moṭitavyau moṭitavyāḥ
Vocativemoṭitavya moṭitavyau moṭitavyāḥ
Accusativemoṭitavyam moṭitavyau moṭitavyān
Instrumentalmoṭitavyena moṭitavyābhyām moṭitavyaiḥ moṭitavyebhiḥ
Dativemoṭitavyāya moṭitavyābhyām moṭitavyebhyaḥ
Ablativemoṭitavyāt moṭitavyābhyām moṭitavyebhyaḥ
Genitivemoṭitavyasya moṭitavyayoḥ moṭitavyānām
Locativemoṭitavye moṭitavyayoḥ moṭitavyeṣu

Compound moṭitavya -

Adverb -moṭitavyam -moṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria