Declension table of ?moṭiṣyat

Deva

NeuterSingularDualPlural
Nominativemoṭiṣyat moṭiṣyantī moṭiṣyatī moṭiṣyanti
Vocativemoṭiṣyat moṭiṣyantī moṭiṣyatī moṭiṣyanti
Accusativemoṭiṣyat moṭiṣyantī moṭiṣyatī moṭiṣyanti
Instrumentalmoṭiṣyatā moṭiṣyadbhyām moṭiṣyadbhiḥ
Dativemoṭiṣyate moṭiṣyadbhyām moṭiṣyadbhyaḥ
Ablativemoṭiṣyataḥ moṭiṣyadbhyām moṭiṣyadbhyaḥ
Genitivemoṭiṣyataḥ moṭiṣyatoḥ moṭiṣyatām
Locativemoṭiṣyati moṭiṣyatoḥ moṭiṣyatsu

Adverb -moṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria