Declension table of ?moṭiṣyat

Deva

MasculineSingularDualPlural
Nominativemoṭiṣyan moṭiṣyantau moṭiṣyantaḥ
Vocativemoṭiṣyan moṭiṣyantau moṭiṣyantaḥ
Accusativemoṭiṣyantam moṭiṣyantau moṭiṣyataḥ
Instrumentalmoṭiṣyatā moṭiṣyadbhyām moṭiṣyadbhiḥ
Dativemoṭiṣyate moṭiṣyadbhyām moṭiṣyadbhyaḥ
Ablativemoṭiṣyataḥ moṭiṣyadbhyām moṭiṣyadbhyaḥ
Genitivemoṭiṣyataḥ moṭiṣyatoḥ moṭiṣyatām
Locativemoṭiṣyati moṭiṣyatoḥ moṭiṣyatsu

Compound moṭiṣyat -

Adverb -moṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria