Declension table of ?moṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemoṭiṣyamāṇā moṭiṣyamāṇe moṭiṣyamāṇāḥ
Vocativemoṭiṣyamāṇe moṭiṣyamāṇe moṭiṣyamāṇāḥ
Accusativemoṭiṣyamāṇām moṭiṣyamāṇe moṭiṣyamāṇāḥ
Instrumentalmoṭiṣyamāṇayā moṭiṣyamāṇābhyām moṭiṣyamāṇābhiḥ
Dativemoṭiṣyamāṇāyai moṭiṣyamāṇābhyām moṭiṣyamāṇābhyaḥ
Ablativemoṭiṣyamāṇāyāḥ moṭiṣyamāṇābhyām moṭiṣyamāṇābhyaḥ
Genitivemoṭiṣyamāṇāyāḥ moṭiṣyamāṇayoḥ moṭiṣyamāṇānām
Locativemoṭiṣyamāṇāyām moṭiṣyamāṇayoḥ moṭiṣyamāṇāsu

Adverb -moṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria