Declension table of ?moṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemoṭiṣyamāṇam moṭiṣyamāṇe moṭiṣyamāṇāni
Vocativemoṭiṣyamāṇa moṭiṣyamāṇe moṭiṣyamāṇāni
Accusativemoṭiṣyamāṇam moṭiṣyamāṇe moṭiṣyamāṇāni
Instrumentalmoṭiṣyamāṇena moṭiṣyamāṇābhyām moṭiṣyamāṇaiḥ
Dativemoṭiṣyamāṇāya moṭiṣyamāṇābhyām moṭiṣyamāṇebhyaḥ
Ablativemoṭiṣyamāṇāt moṭiṣyamāṇābhyām moṭiṣyamāṇebhyaḥ
Genitivemoṭiṣyamāṇasya moṭiṣyamāṇayoḥ moṭiṣyamāṇānām
Locativemoṭiṣyamāṇe moṭiṣyamāṇayoḥ moṭiṣyamāṇeṣu

Compound moṭiṣyamāṇa -

Adverb -moṭiṣyamāṇam -moṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria