Declension table of ?moṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoṭiṣyamāṇaḥ moṭiṣyamāṇau moṭiṣyamāṇāḥ
Vocativemoṭiṣyamāṇa moṭiṣyamāṇau moṭiṣyamāṇāḥ
Accusativemoṭiṣyamāṇam moṭiṣyamāṇau moṭiṣyamāṇān
Instrumentalmoṭiṣyamāṇena moṭiṣyamāṇābhyām moṭiṣyamāṇaiḥ moṭiṣyamāṇebhiḥ
Dativemoṭiṣyamāṇāya moṭiṣyamāṇābhyām moṭiṣyamāṇebhyaḥ
Ablativemoṭiṣyamāṇāt moṭiṣyamāṇābhyām moṭiṣyamāṇebhyaḥ
Genitivemoṭiṣyamāṇasya moṭiṣyamāṇayoḥ moṭiṣyamāṇānām
Locativemoṭiṣyamāṇe moṭiṣyamāṇayoḥ moṭiṣyamāṇeṣu

Compound moṭiṣyamāṇa -

Adverb -moṭiṣyamāṇam -moṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria