Declension table of ?moṭantī

Deva

FeminineSingularDualPlural
Nominativemoṭantī moṭantyau moṭantyaḥ
Vocativemoṭanti moṭantyau moṭantyaḥ
Accusativemoṭantīm moṭantyau moṭantīḥ
Instrumentalmoṭantyā moṭantībhyām moṭantībhiḥ
Dativemoṭantyai moṭantībhyām moṭantībhyaḥ
Ablativemoṭantyāḥ moṭantībhyām moṭantībhyaḥ
Genitivemoṭantyāḥ moṭantyoḥ moṭantīnām
Locativemoṭantyām moṭantyoḥ moṭantīṣu

Compound moṭanti - moṭantī -

Adverb -moṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria