Declension table of ?moṭamāna

Deva

MasculineSingularDualPlural
Nominativemoṭamānaḥ moṭamānau moṭamānāḥ
Vocativemoṭamāna moṭamānau moṭamānāḥ
Accusativemoṭamānam moṭamānau moṭamānān
Instrumentalmoṭamānena moṭamānābhyām moṭamānaiḥ moṭamānebhiḥ
Dativemoṭamānāya moṭamānābhyām moṭamānebhyaḥ
Ablativemoṭamānāt moṭamānābhyām moṭamānebhyaḥ
Genitivemoṭamānasya moṭamānayoḥ moṭamānānām
Locativemoṭamāne moṭamānayoḥ moṭamāneṣu

Compound moṭamāna -

Adverb -moṭamānam -moṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria