Declension table of ?moṣitavyā

Deva

FeminineSingularDualPlural
Nominativemoṣitavyā moṣitavye moṣitavyāḥ
Vocativemoṣitavye moṣitavye moṣitavyāḥ
Accusativemoṣitavyām moṣitavye moṣitavyāḥ
Instrumentalmoṣitavyayā moṣitavyābhyām moṣitavyābhiḥ
Dativemoṣitavyāyai moṣitavyābhyām moṣitavyābhyaḥ
Ablativemoṣitavyāyāḥ moṣitavyābhyām moṣitavyābhyaḥ
Genitivemoṣitavyāyāḥ moṣitavyayoḥ moṣitavyānām
Locativemoṣitavyāyām moṣitavyayoḥ moṣitavyāsu

Adverb -moṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria