Declension table of ?moṣitavya

Deva

MasculineSingularDualPlural
Nominativemoṣitavyaḥ moṣitavyau moṣitavyāḥ
Vocativemoṣitavya moṣitavyau moṣitavyāḥ
Accusativemoṣitavyam moṣitavyau moṣitavyān
Instrumentalmoṣitavyena moṣitavyābhyām moṣitavyaiḥ moṣitavyebhiḥ
Dativemoṣitavyāya moṣitavyābhyām moṣitavyebhyaḥ
Ablativemoṣitavyāt moṣitavyābhyām moṣitavyebhyaḥ
Genitivemoṣitavyasya moṣitavyayoḥ moṣitavyānām
Locativemoṣitavye moṣitavyayoḥ moṣitavyeṣu

Compound moṣitavya -

Adverb -moṣitavyam -moṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria