Declension table of ?moṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemoṣiṣyat moṣiṣyantī moṣiṣyatī moṣiṣyanti
Vocativemoṣiṣyat moṣiṣyantī moṣiṣyatī moṣiṣyanti
Accusativemoṣiṣyat moṣiṣyantī moṣiṣyatī moṣiṣyanti
Instrumentalmoṣiṣyatā moṣiṣyadbhyām moṣiṣyadbhiḥ
Dativemoṣiṣyate moṣiṣyadbhyām moṣiṣyadbhyaḥ
Ablativemoṣiṣyataḥ moṣiṣyadbhyām moṣiṣyadbhyaḥ
Genitivemoṣiṣyataḥ moṣiṣyatoḥ moṣiṣyatām
Locativemoṣiṣyati moṣiṣyatoḥ moṣiṣyatsu

Adverb -moṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria