Declension table of ?moṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemoṣiṣyan moṣiṣyantau moṣiṣyantaḥ
Vocativemoṣiṣyan moṣiṣyantau moṣiṣyantaḥ
Accusativemoṣiṣyantam moṣiṣyantau moṣiṣyataḥ
Instrumentalmoṣiṣyatā moṣiṣyadbhyām moṣiṣyadbhiḥ
Dativemoṣiṣyate moṣiṣyadbhyām moṣiṣyadbhyaḥ
Ablativemoṣiṣyataḥ moṣiṣyadbhyām moṣiṣyadbhyaḥ
Genitivemoṣiṣyataḥ moṣiṣyatoḥ moṣiṣyatām
Locativemoṣiṣyati moṣiṣyatoḥ moṣiṣyatsu

Compound moṣiṣyat -

Adverb -moṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria