Declension table of ?moṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemoṣiṣyamāṇam moṣiṣyamāṇe moṣiṣyamāṇāni
Vocativemoṣiṣyamāṇa moṣiṣyamāṇe moṣiṣyamāṇāni
Accusativemoṣiṣyamāṇam moṣiṣyamāṇe moṣiṣyamāṇāni
Instrumentalmoṣiṣyamāṇena moṣiṣyamāṇābhyām moṣiṣyamāṇaiḥ
Dativemoṣiṣyamāṇāya moṣiṣyamāṇābhyām moṣiṣyamāṇebhyaḥ
Ablativemoṣiṣyamāṇāt moṣiṣyamāṇābhyām moṣiṣyamāṇebhyaḥ
Genitivemoṣiṣyamāṇasya moṣiṣyamāṇayoḥ moṣiṣyamāṇānām
Locativemoṣiṣyamāṇe moṣiṣyamāṇayoḥ moṣiṣyamāṇeṣu

Compound moṣiṣyamāṇa -

Adverb -moṣiṣyamāṇam -moṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria