Declension table of ?moṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoṣiṣyamāṇaḥ moṣiṣyamāṇau moṣiṣyamāṇāḥ
Vocativemoṣiṣyamāṇa moṣiṣyamāṇau moṣiṣyamāṇāḥ
Accusativemoṣiṣyamāṇam moṣiṣyamāṇau moṣiṣyamāṇān
Instrumentalmoṣiṣyamāṇena moṣiṣyamāṇābhyām moṣiṣyamāṇaiḥ moṣiṣyamāṇebhiḥ
Dativemoṣiṣyamāṇāya moṣiṣyamāṇābhyām moṣiṣyamāṇebhyaḥ
Ablativemoṣiṣyamāṇāt moṣiṣyamāṇābhyām moṣiṣyamāṇebhyaḥ
Genitivemoṣiṣyamāṇasya moṣiṣyamāṇayoḥ moṣiṣyamāṇānām
Locativemoṣiṣyamāṇe moṣiṣyamāṇayoḥ moṣiṣyamāṇeṣu

Compound moṣiṣyamāṇa -

Adverb -moṣiṣyamāṇam -moṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria