Declension table of ?moṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemoṣamāṇam moṣamāṇe moṣamāṇāni
Vocativemoṣamāṇa moṣamāṇe moṣamāṇāni
Accusativemoṣamāṇam moṣamāṇe moṣamāṇāni
Instrumentalmoṣamāṇena moṣamāṇābhyām moṣamāṇaiḥ
Dativemoṣamāṇāya moṣamāṇābhyām moṣamāṇebhyaḥ
Ablativemoṣamāṇāt moṣamāṇābhyām moṣamāṇebhyaḥ
Genitivemoṣamāṇasya moṣamāṇayoḥ moṣamāṇānām
Locativemoṣamāṇe moṣamāṇayoḥ moṣamāṇeṣu

Compound moṣamāṇa -

Adverb -moṣamāṇam -moṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria