Declension table of ?moṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemoṣamāṇaḥ moṣamāṇau moṣamāṇāḥ
Vocativemoṣamāṇa moṣamāṇau moṣamāṇāḥ
Accusativemoṣamāṇam moṣamāṇau moṣamāṇān
Instrumentalmoṣamāṇena moṣamāṇābhyām moṣamāṇaiḥ moṣamāṇebhiḥ
Dativemoṣamāṇāya moṣamāṇābhyām moṣamāṇebhyaḥ
Ablativemoṣamāṇāt moṣamāṇābhyām moṣamāṇebhyaḥ
Genitivemoṣamāṇasya moṣamāṇayoḥ moṣamāṇānām
Locativemoṣamāṇe moṣamāṇayoḥ moṣamāṇeṣu

Compound moṣamāṇa -

Adverb -moṣamāṇam -moṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria