Declension table of ?moṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemoṣaṇīyā moṣaṇīye moṣaṇīyāḥ
Vocativemoṣaṇīye moṣaṇīye moṣaṇīyāḥ
Accusativemoṣaṇīyām moṣaṇīye moṣaṇīyāḥ
Instrumentalmoṣaṇīyayā moṣaṇīyābhyām moṣaṇīyābhiḥ
Dativemoṣaṇīyāyai moṣaṇīyābhyām moṣaṇīyābhyaḥ
Ablativemoṣaṇīyāyāḥ moṣaṇīyābhyām moṣaṇīyābhyaḥ
Genitivemoṣaṇīyāyāḥ moṣaṇīyayoḥ moṣaṇīyānām
Locativemoṣaṇīyāyām moṣaṇīyayoḥ moṣaṇīyāsu

Adverb -moṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria