Declension table of ?moṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemoṣaṇīyaḥ moṣaṇīyau moṣaṇīyāḥ
Vocativemoṣaṇīya moṣaṇīyau moṣaṇīyāḥ
Accusativemoṣaṇīyam moṣaṇīyau moṣaṇīyān
Instrumentalmoṣaṇīyena moṣaṇīyābhyām moṣaṇīyaiḥ moṣaṇīyebhiḥ
Dativemoṣaṇīyāya moṣaṇīyābhyām moṣaṇīyebhyaḥ
Ablativemoṣaṇīyāt moṣaṇīyābhyām moṣaṇīyebhyaḥ
Genitivemoṣaṇīyasya moṣaṇīyayoḥ moṣaṇīyānām
Locativemoṣaṇīye moṣaṇīyayoḥ moṣaṇīyeṣu

Compound moṣaṇīya -

Adverb -moṣaṇīyam -moṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria