Declension table of ?moṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativemoṇiṣyantī moṇiṣyantyau moṇiṣyantyaḥ
Vocativemoṇiṣyanti moṇiṣyantyau moṇiṣyantyaḥ
Accusativemoṇiṣyantīm moṇiṣyantyau moṇiṣyantīḥ
Instrumentalmoṇiṣyantyā moṇiṣyantībhyām moṇiṣyantībhiḥ
Dativemoṇiṣyantyai moṇiṣyantībhyām moṇiṣyantībhyaḥ
Ablativemoṇiṣyantyāḥ moṇiṣyantībhyām moṇiṣyantībhyaḥ
Genitivemoṇiṣyantyāḥ moṇiṣyantyoḥ moṇiṣyantīnām
Locativemoṇiṣyantyām moṇiṣyantyoḥ moṇiṣyantīṣu

Compound moṇiṣyanti - moṇiṣyantī -

Adverb -moṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria