Declension table of ?moṇanīya

Deva

NeuterSingularDualPlural
Nominativemoṇanīyam moṇanīye moṇanīyāni
Vocativemoṇanīya moṇanīye moṇanīyāni
Accusativemoṇanīyam moṇanīye moṇanīyāni
Instrumentalmoṇanīyena moṇanīyābhyām moṇanīyaiḥ
Dativemoṇanīyāya moṇanīyābhyām moṇanīyebhyaḥ
Ablativemoṇanīyāt moṇanīyābhyām moṇanīyebhyaḥ
Genitivemoṇanīyasya moṇanīyayoḥ moṇanīyānām
Locativemoṇanīye moṇanīyayoḥ moṇanīyeṣu

Compound moṇanīya -

Adverb -moṇanīyam -moṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria