Declension table of ?moṇanīya

Deva

MasculineSingularDualPlural
Nominativemoṇanīyaḥ moṇanīyau moṇanīyāḥ
Vocativemoṇanīya moṇanīyau moṇanīyāḥ
Accusativemoṇanīyam moṇanīyau moṇanīyān
Instrumentalmoṇanīyena moṇanīyābhyām moṇanīyaiḥ moṇanīyebhiḥ
Dativemoṇanīyāya moṇanīyābhyām moṇanīyebhyaḥ
Ablativemoṇanīyāt moṇanīyābhyām moṇanīyebhyaḥ
Genitivemoṇanīyasya moṇanīyayoḥ moṇanīyānām
Locativemoṇanīye moṇanīyayoḥ moṇanīyeṣu

Compound moṇanīya -

Adverb -moṇanīyam -moṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria