Declension table of ?mnātavya

Deva

NeuterSingularDualPlural
Nominativemnātavyam mnātavye mnātavyāni
Vocativemnātavya mnātavye mnātavyāni
Accusativemnātavyam mnātavye mnātavyāni
Instrumentalmnātavyena mnātavyābhyām mnātavyaiḥ
Dativemnātavyāya mnātavyābhyām mnātavyebhyaḥ
Ablativemnātavyāt mnātavyābhyām mnātavyebhyaḥ
Genitivemnātavyasya mnātavyayoḥ mnātavyānām
Locativemnātavye mnātavyayoḥ mnātavyeṣu

Compound mnātavya -

Adverb -mnātavyam -mnātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria