Declension table of ?mnātavatī

Deva

FeminineSingularDualPlural
Nominativemnātavatī mnātavatyau mnātavatyaḥ
Vocativemnātavati mnātavatyau mnātavatyaḥ
Accusativemnātavatīm mnātavatyau mnātavatīḥ
Instrumentalmnātavatyā mnātavatībhyām mnātavatībhiḥ
Dativemnātavatyai mnātavatībhyām mnātavatībhyaḥ
Ablativemnātavatyāḥ mnātavatībhyām mnātavatībhyaḥ
Genitivemnātavatyāḥ mnātavatyoḥ mnātavatīnām
Locativemnātavatyām mnātavatyoḥ mnātavatīṣu

Compound mnātavati - mnātavatī -

Adverb -mnātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria