Declension table of ?mnāta

Deva

MasculineSingularDualPlural
Nominativemnātaḥ mnātau mnātāḥ
Vocativemnāta mnātau mnātāḥ
Accusativemnātam mnātau mnātān
Instrumentalmnātena mnātābhyām mnātaiḥ mnātebhiḥ
Dativemnātāya mnātābhyām mnātebhyaḥ
Ablativemnātāt mnātābhyām mnātebhyaḥ
Genitivemnātasya mnātayoḥ mnātānām
Locativemnāte mnātayoḥ mnāteṣu

Compound mnāta -

Adverb -mnātam -mnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria