Declension table of ?mluktavat

Deva

NeuterSingularDualPlural
Nominativemluktavat mluktavantī mluktavatī mluktavanti
Vocativemluktavat mluktavantī mluktavatī mluktavanti
Accusativemluktavat mluktavantī mluktavatī mluktavanti
Instrumentalmluktavatā mluktavadbhyām mluktavadbhiḥ
Dativemluktavate mluktavadbhyām mluktavadbhyaḥ
Ablativemluktavataḥ mluktavadbhyām mluktavadbhyaḥ
Genitivemluktavataḥ mluktavatoḥ mluktavatām
Locativemluktavati mluktavatoḥ mluktavatsu

Adverb -mluktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria