Declension table of ?mluktavat

Deva

MasculineSingularDualPlural
Nominativemluktavān mluktavantau mluktavantaḥ
Vocativemluktavan mluktavantau mluktavantaḥ
Accusativemluktavantam mluktavantau mluktavataḥ
Instrumentalmluktavatā mluktavadbhyām mluktavadbhiḥ
Dativemluktavate mluktavadbhyām mluktavadbhyaḥ
Ablativemluktavataḥ mluktavadbhyām mluktavadbhyaḥ
Genitivemluktavataḥ mluktavatoḥ mluktavatām
Locativemluktavati mluktavatoḥ mluktavatsu

Compound mluktavat -

Adverb -mluktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria