Declension table of ?mlucyamāna

Deva

NeuterSingularDualPlural
Nominativemlucyamānam mlucyamāne mlucyamānāni
Vocativemlucyamāna mlucyamāne mlucyamānāni
Accusativemlucyamānam mlucyamāne mlucyamānāni
Instrumentalmlucyamānena mlucyamānābhyām mlucyamānaiḥ
Dativemlucyamānāya mlucyamānābhyām mlucyamānebhyaḥ
Ablativemlucyamānāt mlucyamānābhyām mlucyamānebhyaḥ
Genitivemlucyamānasya mlucyamānayoḥ mlucyamānānām
Locativemlucyamāne mlucyamānayoḥ mlucyamāneṣu

Compound mlucyamāna -

Adverb -mlucyamānam -mlucyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria