Declension table of ?mlucyamāna

Deva

MasculineSingularDualPlural
Nominativemlucyamānaḥ mlucyamānau mlucyamānāḥ
Vocativemlucyamāna mlucyamānau mlucyamānāḥ
Accusativemlucyamānam mlucyamānau mlucyamānān
Instrumentalmlucyamānena mlucyamānābhyām mlucyamānaiḥ mlucyamānebhiḥ
Dativemlucyamānāya mlucyamānābhyām mlucyamānebhyaḥ
Ablativemlucyamānāt mlucyamānābhyām mlucyamānebhyaḥ
Genitivemlucyamānasya mlucyamānayoḥ mlucyamānānām
Locativemlucyamāne mlucyamānayoḥ mlucyamāneṣu

Compound mlucyamāna -

Adverb -mlucyamānam -mlucyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria