Declension table of ?mlocitavya

Deva

MasculineSingularDualPlural
Nominativemlocitavyaḥ mlocitavyau mlocitavyāḥ
Vocativemlocitavya mlocitavyau mlocitavyāḥ
Accusativemlocitavyam mlocitavyau mlocitavyān
Instrumentalmlocitavyena mlocitavyābhyām mlocitavyaiḥ mlocitavyebhiḥ
Dativemlocitavyāya mlocitavyābhyām mlocitavyebhyaḥ
Ablativemlocitavyāt mlocitavyābhyām mlocitavyebhyaḥ
Genitivemlocitavyasya mlocitavyayoḥ mlocitavyānām
Locativemlocitavye mlocitavyayoḥ mlocitavyeṣu

Compound mlocitavya -

Adverb -mlocitavyam -mlocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria