Declension table of ?mliṣṭavat

Deva

MasculineSingularDualPlural
Nominativemliṣṭavān mliṣṭavantau mliṣṭavantaḥ
Vocativemliṣṭavan mliṣṭavantau mliṣṭavantaḥ
Accusativemliṣṭavantam mliṣṭavantau mliṣṭavataḥ
Instrumentalmliṣṭavatā mliṣṭavadbhyām mliṣṭavadbhiḥ
Dativemliṣṭavate mliṣṭavadbhyām mliṣṭavadbhyaḥ
Ablativemliṣṭavataḥ mliṣṭavadbhyām mliṣṭavadbhyaḥ
Genitivemliṣṭavataḥ mliṣṭavatoḥ mliṣṭavatām
Locativemliṣṭavati mliṣṭavatoḥ mliṣṭavatsu

Compound mliṣṭavat -

Adverb -mliṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria