Declension table of ?mlecchyamānā

Deva

FeminineSingularDualPlural
Nominativemlecchyamānā mlecchyamāne mlecchyamānāḥ
Vocativemlecchyamāne mlecchyamāne mlecchyamānāḥ
Accusativemlecchyamānām mlecchyamāne mlecchyamānāḥ
Instrumentalmlecchyamānayā mlecchyamānābhyām mlecchyamānābhiḥ
Dativemlecchyamānāyai mlecchyamānābhyām mlecchyamānābhyaḥ
Ablativemlecchyamānāyāḥ mlecchyamānābhyām mlecchyamānābhyaḥ
Genitivemlecchyamānāyāḥ mlecchyamānayoḥ mlecchyamānānām
Locativemlecchyamānāyām mlecchyamānayoḥ mlecchyamānāsu

Adverb -mlecchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria