Declension table of ?mlecchyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mlecchyamānaḥ | mlecchyamānau | mlecchyamānāḥ |
Vocative | mlecchyamāna | mlecchyamānau | mlecchyamānāḥ |
Accusative | mlecchyamānam | mlecchyamānau | mlecchyamānān |
Instrumental | mlecchyamānena | mlecchyamānābhyām | mlecchyamānaiḥ |
Dative | mlecchyamānāya | mlecchyamānābhyām | mlecchyamānebhyaḥ |
Ablative | mlecchyamānāt | mlecchyamānābhyām | mlecchyamānebhyaḥ |
Genitive | mlecchyamānasya | mlecchyamānayoḥ | mlecchyamānānām |
Locative | mlecchyamāne | mlecchyamānayoḥ | mlecchyamāneṣu |